A very popular Indian breakfast dish with a twist. Pohe or rice flakes is a very filling and tasty dish. Here I have made a change in this traditional dish to include lot’s of vegetables and ground nuts. This change makes this dish more healthy to start your day with.
Your feedbacks are always welcomed.
Thanks 🙏🙂
एक बहुत ही प्रसिद्ध भारतीय व्यञ्जन थोड़े अलग रूप में। पोहा एक स्वादिष्ट व पौष्टिक अल्पाहार है। यहाँ इसके पारम्परिक स्वरूप के साथ थोड़ा परिवर्तन करते हुए बहुत सारी सब्ज़ियाँ व मूँगफली को भी शामिल किया गया है।इस परिवर्तन ने इसे और भी पौष्टिक बना दिया है दिन की शुरुआत के लिए।
आपके परामर्शों का सदैव स्वागत है।
धन्यवाद🙏🙂
एकं बहुप्रसिद्धं व्यञ्जनं पृथुकं किञ्चित् परिवर्तनेन सह। पृथुकम् एकं स्वादिष्टं पौष्टिकञ्च व्यञ्जनम् अस्ति। अत्र अहं किञ्चिद् परिवर्तनं कृत्वा बहूनि शाकानि कलायञ्च स्थापितवती। एतेन परिवर्तनेन एतद् व्यञ्जनम् इतोऽपि पौष्टिकं जातम्। दिनस्य आरम्भं कर्तुं एकोत्तमः अल्पाहारः ।भवतां प्रतिस्पन्दानां सर्वदा स्वागतम्।
धन्यवादः 🙏🙂
Ingredients for Poha
Washed Poha(rice flakes) =2 cups
Groundnut oil = 11/2 table spoon
Chopped Broccoli 🥦 =1 cup
Chopped carrots 🥕 =1 cup
Green peas= 1/4 cup
Chopped Cabbage = 1 cup
Peanuts 🥜 =1/2 cup
Green chilies = 2 to 3
Coriander leaves = 1/4 cup or as per your taste
Lemon/Lime= 1/2 or as per your taste.
Spices 👇
Mustard seeds = 1 teaspoon
Cumin seeds =tsp
Asafoetida(hing)= 1/4 tsp or as per your taste.
Nigella seeds ( kalaunji)=1/4tsp
Fennel seeds = 1/2 tsp
Turmeric =3/4 tsp
Salt = As per your taste, I used 3/4 tsp.
सामग्री👇
धुला हुआ पोहा=2प्याला
मूँगफली का तेल =११/२ मध्यम आकार कलछी
कटी हरी गोभी=१प्याली
कटी गाजर= १प्याली
मटर= १/४ प्याली
कटी पत्तागोभी= १प्याली
मूँगफली= १/२ प्याली
हरी मिर्च= २ से ३
कटा हरा धनिया= १/४ प्याली अथवा स्वादानुसार।
निम्बू= १/२ या स्वादानुसार।
मसाले👇
राई= १ छोटा चम्मच
ज़ीरा= १ छोटा चम्मच
हींग= १/४ टीस्पून या स्वादानुसार।
कलौंजी= १/४ टीस्पून
सौंफ= १/२ छोटा चम्मच
हल्दी= ३/४चाय का चम्मच
नमक= स्वादानुसार, मैंने ३/४ टीस्पून लिया है।
सामग्री👇
प्रक्षालितं पृथुकम्= 2 कंसः
कलायतैलम्= ११/२ दर्वीपरिमितम्।
कर्तितं हरितपुष्पशाकम्= १ कंसः
कर्तितं गृञ्जनकम्= १ कंसः
हरेणुः= १/४ कंसः
कर्तितं पर्णशाकम्= १ कंसः
कलायम्= १/२ कंसः
हरित् मरिचिका=२ अथवा ३
हरित् धान्यकम्= १/४ कंसः अथवा इच्छानुसारः ।
जम्बीरम्= १/२ अथवा स्वादानुसारम्।
उपस्कराः👇
सर्षपबीजाणि= १ छोटा चम्मच।
जीरकः= १ लघुचमसः
हिङ्गुः = १/४ चायचमसः
पलाण्डुबीजाणि= १/४ चायचमसः
मधुरिका= १/२ चायचमसः
हरिद्रा= ३/४ चायचमसः
लवणम्= स्वादानुसारम् अहम् अत्र ३/४ चायचमसपरिमितं स्वीकृतवती।
Video Rating: / 5